Declension table of aprāpyakārin

Deva

MasculineSingularDualPlural
Nominativeaprāpyakārī aprāpyakāriṇau aprāpyakāriṇaḥ
Vocativeaprāpyakārin aprāpyakāriṇau aprāpyakāriṇaḥ
Accusativeaprāpyakāriṇam aprāpyakāriṇau aprāpyakāriṇaḥ
Instrumentalaprāpyakāriṇā aprāpyakāribhyām aprāpyakāribhiḥ
Dativeaprāpyakāriṇe aprāpyakāribhyām aprāpyakāribhyaḥ
Ablativeaprāpyakāriṇaḥ aprāpyakāribhyām aprāpyakāribhyaḥ
Genitiveaprāpyakāriṇaḥ aprāpyakāriṇoḥ aprāpyakāriṇām
Locativeaprāpyakāriṇi aprāpyakāriṇoḥ aprāpyakāriṣu

Compound aprāpyakāri -

Adverb -aprāpyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria