Declension table of ?aprāpyakāriṇī

Deva

FeminineSingularDualPlural
Nominativeaprāpyakāriṇī aprāpyakāriṇyau aprāpyakāriṇyaḥ
Vocativeaprāpyakāriṇi aprāpyakāriṇyau aprāpyakāriṇyaḥ
Accusativeaprāpyakāriṇīm aprāpyakāriṇyau aprāpyakāriṇīḥ
Instrumentalaprāpyakāriṇyā aprāpyakāriṇībhyām aprāpyakāriṇībhiḥ
Dativeaprāpyakāriṇyai aprāpyakāriṇībhyām aprāpyakāriṇībhyaḥ
Ablativeaprāpyakāriṇyāḥ aprāpyakāriṇībhyām aprāpyakāriṇībhyaḥ
Genitiveaprāpyakāriṇyāḥ aprāpyakāriṇyoḥ aprāpyakāriṇīnām
Locativeaprāpyakāriṇyām aprāpyakāriṇyoḥ aprāpyakāriṇīṣu

Compound aprāpyakāriṇi - aprāpyakāriṇī -

Adverb -aprāpyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria