Declension table of ?aprāpyagrahaṇa

Deva

NeuterSingularDualPlural
Nominativeaprāpyagrahaṇam aprāpyagrahaṇe aprāpyagrahaṇāni
Vocativeaprāpyagrahaṇa aprāpyagrahaṇe aprāpyagrahaṇāni
Accusativeaprāpyagrahaṇam aprāpyagrahaṇe aprāpyagrahaṇāni
Instrumentalaprāpyagrahaṇena aprāpyagrahaṇābhyām aprāpyagrahaṇaiḥ
Dativeaprāpyagrahaṇāya aprāpyagrahaṇābhyām aprāpyagrahaṇebhyaḥ
Ablativeaprāpyagrahaṇāt aprāpyagrahaṇābhyām aprāpyagrahaṇebhyaḥ
Genitiveaprāpyagrahaṇasya aprāpyagrahaṇayoḥ aprāpyagrahaṇānām
Locativeaprāpyagrahaṇe aprāpyagrahaṇayoḥ aprāpyagrahaṇeṣu

Compound aprāpyagrahaṇa -

Adverb -aprāpyagrahaṇam -aprāpyagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria