Declension table of ?aprāpya

Deva

MasculineSingularDualPlural
Nominativeaprāpyaḥ aprāpyau aprāpyāḥ
Vocativeaprāpya aprāpyau aprāpyāḥ
Accusativeaprāpyam aprāpyau aprāpyān
Instrumentalaprāpyeṇa aprāpyābhyām aprāpyaiḥ aprāpyebhiḥ
Dativeaprāpyāya aprāpyābhyām aprāpyebhyaḥ
Ablativeaprāpyāt aprāpyābhyām aprāpyebhyaḥ
Genitiveaprāpyasya aprāpyayoḥ aprāpyāṇām
Locativeaprāpye aprāpyayoḥ aprāpyeṣu

Compound aprāpya -

Adverb -aprāpyam -aprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria