Declension table of ?aprāpti

Deva

FeminineSingularDualPlural
Nominativeaprāptiḥ aprāptī aprāptayaḥ
Vocativeaprāpte aprāptī aprāptayaḥ
Accusativeaprāptim aprāptī aprāptīḥ
Instrumentalaprāptyā aprāptibhyām aprāptibhiḥ
Dativeaprāptyai aprāptaye aprāptibhyām aprāptibhyaḥ
Ablativeaprāptyāḥ aprāpteḥ aprāptibhyām aprāptibhyaḥ
Genitiveaprāptyāḥ aprāpteḥ aprāptyoḥ aprāptīnām
Locativeaprāptyām aprāptau aprāptyoḥ aprāptiṣu

Compound aprāpti -

Adverb -aprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria