Declension table of ?aprāptayauvanā

Deva

FeminineSingularDualPlural
Nominativeaprāptayauvanā aprāptayauvane aprāptayauvanāḥ
Vocativeaprāptayauvane aprāptayauvane aprāptayauvanāḥ
Accusativeaprāptayauvanām aprāptayauvane aprāptayauvanāḥ
Instrumentalaprāptayauvanayā aprāptayauvanābhyām aprāptayauvanābhiḥ
Dativeaprāptayauvanāyai aprāptayauvanābhyām aprāptayauvanābhyaḥ
Ablativeaprāptayauvanāyāḥ aprāptayauvanābhyām aprāptayauvanābhyaḥ
Genitiveaprāptayauvanāyāḥ aprāptayauvanayoḥ aprāptayauvanānām
Locativeaprāptayauvanāyām aprāptayauvanayoḥ aprāptayauvanāsu

Adverb -aprāptayauvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria