Declension table of ?aprāptayauvana

Deva

MasculineSingularDualPlural
Nominativeaprāptayauvanaḥ aprāptayauvanau aprāptayauvanāḥ
Vocativeaprāptayauvana aprāptayauvanau aprāptayauvanāḥ
Accusativeaprāptayauvanam aprāptayauvanau aprāptayauvanān
Instrumentalaprāptayauvanena aprāptayauvanābhyām aprāptayauvanaiḥ aprāptayauvanebhiḥ
Dativeaprāptayauvanāya aprāptayauvanābhyām aprāptayauvanebhyaḥ
Ablativeaprāptayauvanāt aprāptayauvanābhyām aprāptayauvanebhyaḥ
Genitiveaprāptayauvanasya aprāptayauvanayoḥ aprāptayauvanānām
Locativeaprāptayauvane aprāptayauvanayoḥ aprāptayauvaneṣu

Compound aprāptayauvana -

Adverb -aprāptayauvanam -aprāptayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria