Declension table of ?aprāptavyavahārā

Deva

FeminineSingularDualPlural
Nominativeaprāptavyavahārā aprāptavyavahāre aprāptavyavahārāḥ
Vocativeaprāptavyavahāre aprāptavyavahāre aprāptavyavahārāḥ
Accusativeaprāptavyavahārām aprāptavyavahāre aprāptavyavahārāḥ
Instrumentalaprāptavyavahārayā aprāptavyavahārābhyām aprāptavyavahārābhiḥ
Dativeaprāptavyavahārāyai aprāptavyavahārābhyām aprāptavyavahārābhyaḥ
Ablativeaprāptavyavahārāyāḥ aprāptavyavahārābhyām aprāptavyavahārābhyaḥ
Genitiveaprāptavyavahārāyāḥ aprāptavyavahārayoḥ aprāptavyavahārāṇām
Locativeaprāptavyavahārāyām aprāptavyavahārayoḥ aprāptavyavahārāsu

Adverb -aprāptavyavahāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria