Declension table of ?aprāptavyavahāra

Deva

NeuterSingularDualPlural
Nominativeaprāptavyavahāram aprāptavyavahāre aprāptavyavahārāṇi
Vocativeaprāptavyavahāra aprāptavyavahāre aprāptavyavahārāṇi
Accusativeaprāptavyavahāram aprāptavyavahāre aprāptavyavahārāṇi
Instrumentalaprāptavyavahāreṇa aprāptavyavahārābhyām aprāptavyavahāraiḥ
Dativeaprāptavyavahārāya aprāptavyavahārābhyām aprāptavyavahārebhyaḥ
Ablativeaprāptavyavahārāt aprāptavyavahārābhyām aprāptavyavahārebhyaḥ
Genitiveaprāptavyavahārasya aprāptavyavahārayoḥ aprāptavyavahārāṇām
Locativeaprāptavyavahāre aprāptavyavahārayoḥ aprāptavyavahāreṣu

Compound aprāptavyavahāra -

Adverb -aprāptavyavahāram -aprāptavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria