Declension table of ?aprāptavibhāṣā

Deva

FeminineSingularDualPlural
Nominativeaprāptavibhāṣā aprāptavibhāṣe aprāptavibhāṣāḥ
Vocativeaprāptavibhāṣe aprāptavibhāṣe aprāptavibhāṣāḥ
Accusativeaprāptavibhāṣām aprāptavibhāṣe aprāptavibhāṣāḥ
Instrumentalaprāptavibhāṣayā aprāptavibhāṣābhyām aprāptavibhāṣābhiḥ
Dativeaprāptavibhāṣāyai aprāptavibhāṣābhyām aprāptavibhāṣābhyaḥ
Ablativeaprāptavibhāṣāyāḥ aprāptavibhāṣābhyām aprāptavibhāṣābhyaḥ
Genitiveaprāptavibhāṣāyāḥ aprāptavibhāṣayoḥ aprāptavibhāṣāṇām
Locativeaprāptavibhāṣāyām aprāptavibhāṣayoḥ aprāptavibhāṣāsu

Adverb -aprāptavibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria