Declension table of ?aprāptakālā

Deva

FeminineSingularDualPlural
Nominativeaprāptakālā aprāptakāle aprāptakālāḥ
Vocativeaprāptakāle aprāptakāle aprāptakālāḥ
Accusativeaprāptakālām aprāptakāle aprāptakālāḥ
Instrumentalaprāptakālayā aprāptakālābhyām aprāptakālābhiḥ
Dativeaprāptakālāyai aprāptakālābhyām aprāptakālābhyaḥ
Ablativeaprāptakālāyāḥ aprāptakālābhyām aprāptakālābhyaḥ
Genitiveaprāptakālāyāḥ aprāptakālayoḥ aprāptakālānām
Locativeaprāptakālāyām aprāptakālayoḥ aprāptakālāsu

Adverb -aprāptakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria