Declension table of aprāptakāla

Deva

MasculineSingularDualPlural
Nominativeaprāptakālaḥ aprāptakālau aprāptakālāḥ
Vocativeaprāptakāla aprāptakālau aprāptakālāḥ
Accusativeaprāptakālam aprāptakālau aprāptakālān
Instrumentalaprāptakālena aprāptakālābhyām aprāptakālaiḥ aprāptakālebhiḥ
Dativeaprāptakālāya aprāptakālābhyām aprāptakālebhyaḥ
Ablativeaprāptakālāt aprāptakālābhyām aprāptakālebhyaḥ
Genitiveaprāptakālasya aprāptakālayoḥ aprāptakālānām
Locativeaprāptakāle aprāptakālayoḥ aprāptakāleṣu

Compound aprāptakāla -

Adverb -aprāptakālam -aprāptakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria