Declension table of ?aprāptāvasarā

Deva

FeminineSingularDualPlural
Nominativeaprāptāvasarā aprāptāvasare aprāptāvasarāḥ
Vocativeaprāptāvasare aprāptāvasare aprāptāvasarāḥ
Accusativeaprāptāvasarām aprāptāvasare aprāptāvasarāḥ
Instrumentalaprāptāvasarayā aprāptāvasarābhyām aprāptāvasarābhiḥ
Dativeaprāptāvasarāyai aprāptāvasarābhyām aprāptāvasarābhyaḥ
Ablativeaprāptāvasarāyāḥ aprāptāvasarābhyām aprāptāvasarābhyaḥ
Genitiveaprāptāvasarāyāḥ aprāptāvasarayoḥ aprāptāvasarāṇām
Locativeaprāptāvasarāyām aprāptāvasarayoḥ aprāptāvasarāsu

Adverb -aprāptāvasaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria