Declension table of aprāpta

Deva

NeuterSingularDualPlural
Nominativeaprāptam aprāpte aprāptāni
Vocativeaprāpta aprāpte aprāptāni
Accusativeaprāptam aprāpte aprāptāni
Instrumentalaprāptena aprāptābhyām aprāptaiḥ
Dativeaprāptāya aprāptābhyām aprāptebhyaḥ
Ablativeaprāptāt aprāptābhyām aprāptebhyaḥ
Genitiveaprāptasya aprāptayoḥ aprāptānām
Locativeaprāpte aprāptayoḥ aprāpteṣu

Compound aprāpta -

Adverb -aprāptam -aprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria