Declension table of aprāpta

Deva

MasculineSingularDualPlural
Nominativeaprāptaḥ aprāptau aprāptāḥ
Vocativeaprāpta aprāptau aprāptāḥ
Accusativeaprāptam aprāptau aprāptān
Instrumentalaprāptena aprāptābhyām aprāptaiḥ aprāptebhiḥ
Dativeaprāptāya aprāptābhyām aprāptebhyaḥ
Ablativeaprāptāt aprāptābhyām aprāptebhyaḥ
Genitiveaprāptasya aprāptayoḥ aprāptānām
Locativeaprāpte aprāptayoḥ aprāpteṣu

Compound aprāpta -

Adverb -aprāptam -aprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria