Declension table of ?aprāmāṇikā

Deva

FeminineSingularDualPlural
Nominativeaprāmāṇikā aprāmāṇike aprāmāṇikāḥ
Vocativeaprāmāṇike aprāmāṇike aprāmāṇikāḥ
Accusativeaprāmāṇikām aprāmāṇike aprāmāṇikāḥ
Instrumentalaprāmāṇikayā aprāmāṇikābhyām aprāmāṇikābhiḥ
Dativeaprāmāṇikāyai aprāmāṇikābhyām aprāmāṇikābhyaḥ
Ablativeaprāmāṇikāyāḥ aprāmāṇikābhyām aprāmāṇikābhyaḥ
Genitiveaprāmāṇikāyāḥ aprāmāṇikayoḥ aprāmāṇikānām
Locativeaprāmāṇikāyām aprāmāṇikayoḥ aprāmāṇikāsu

Adverb -aprāmāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria