Declension table of ?aprāmāṇika

Deva

NeuterSingularDualPlural
Nominativeaprāmāṇikam aprāmāṇike aprāmāṇikāni
Vocativeaprāmāṇika aprāmāṇike aprāmāṇikāni
Accusativeaprāmāṇikam aprāmāṇike aprāmāṇikāni
Instrumentalaprāmāṇikena aprāmāṇikābhyām aprāmāṇikaiḥ
Dativeaprāmāṇikāya aprāmāṇikābhyām aprāmāṇikebhyaḥ
Ablativeaprāmāṇikāt aprāmāṇikābhyām aprāmāṇikebhyaḥ
Genitiveaprāmāṇikasya aprāmāṇikayoḥ aprāmāṇikānām
Locativeaprāmāṇike aprāmāṇikayoḥ aprāmāṇikeṣu

Compound aprāmāṇika -

Adverb -aprāmāṇikam -aprāmāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria