Declension table of ?aprāmāṇika

Deva

MasculineSingularDualPlural
Nominativeaprāmāṇikaḥ aprāmāṇikau aprāmāṇikāḥ
Vocativeaprāmāṇika aprāmāṇikau aprāmāṇikāḥ
Accusativeaprāmāṇikam aprāmāṇikau aprāmāṇikān
Instrumentalaprāmāṇikena aprāmāṇikābhyām aprāmāṇikaiḥ aprāmāṇikebhiḥ
Dativeaprāmāṇikāya aprāmāṇikābhyām aprāmāṇikebhyaḥ
Ablativeaprāmāṇikāt aprāmāṇikābhyām aprāmāṇikebhyaḥ
Genitiveaprāmāṇikasya aprāmāṇikayoḥ aprāmāṇikānām
Locativeaprāmāṇike aprāmāṇikayoḥ aprāmāṇikeṣu

Compound aprāmāṇika -

Adverb -aprāmāṇikam -aprāmāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria