Declension table of ?aprākaraṇikā

Deva

FeminineSingularDualPlural
Nominativeaprākaraṇikā aprākaraṇike aprākaraṇikāḥ
Vocativeaprākaraṇike aprākaraṇike aprākaraṇikāḥ
Accusativeaprākaraṇikām aprākaraṇike aprākaraṇikāḥ
Instrumentalaprākaraṇikayā aprākaraṇikābhyām aprākaraṇikābhiḥ
Dativeaprākaraṇikāyai aprākaraṇikābhyām aprākaraṇikābhyaḥ
Ablativeaprākaraṇikāyāḥ aprākaraṇikābhyām aprākaraṇikābhyaḥ
Genitiveaprākaraṇikāyāḥ aprākaraṇikayoḥ aprākaraṇikānām
Locativeaprākaraṇikāyām aprākaraṇikayoḥ aprākaraṇikāsu

Adverb -aprākaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria