Declension table of ?aprākṛtā

Deva

FeminineSingularDualPlural
Nominativeaprākṛtā aprākṛte aprākṛtāḥ
Vocativeaprākṛte aprākṛte aprākṛtāḥ
Accusativeaprākṛtām aprākṛte aprākṛtāḥ
Instrumentalaprākṛtayā aprākṛtābhyām aprākṛtābhiḥ
Dativeaprākṛtāyai aprākṛtābhyām aprākṛtābhyaḥ
Ablativeaprākṛtāyāḥ aprākṛtābhyām aprākṛtābhyaḥ
Genitiveaprākṛtāyāḥ aprākṛtayoḥ aprākṛtānām
Locativeaprākṛtāyām aprākṛtayoḥ aprākṛtāsu

Adverb -aprākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria