Declension table of ?aprākṛta

Deva

MasculineSingularDualPlural
Nominativeaprākṛtaḥ aprākṛtau aprākṛtāḥ
Vocativeaprākṛta aprākṛtau aprākṛtāḥ
Accusativeaprākṛtam aprākṛtau aprākṛtān
Instrumentalaprākṛtena aprākṛtābhyām aprākṛtaiḥ aprākṛtebhiḥ
Dativeaprākṛtāya aprākṛtābhyām aprākṛtebhyaḥ
Ablativeaprākṛtāt aprākṛtābhyām aprākṛtebhyaḥ
Genitiveaprākṛtasya aprākṛtayoḥ aprākṛtānām
Locativeaprākṛte aprākṛtayoḥ aprākṛteṣu

Compound aprākṛta -

Adverb -aprākṛtam -aprākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria