Declension table of ?aprājñatā

Deva

FeminineSingularDualPlural
Nominativeaprājñatā aprājñate aprājñatāḥ
Vocativeaprājñate aprājñate aprājñatāḥ
Accusativeaprājñatām aprājñate aprājñatāḥ
Instrumentalaprājñatayā aprājñatābhyām aprājñatābhiḥ
Dativeaprājñatāyai aprājñatābhyām aprājñatābhyaḥ
Ablativeaprājñatāyāḥ aprājñatābhyām aprājñatābhyaḥ
Genitiveaprājñatāyāḥ aprājñatayoḥ aprājñatānām
Locativeaprājñatāyām aprājñatayoḥ aprājñatāsu

Adverb -aprājñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria