Declension table of ?aprājñā

Deva

FeminineSingularDualPlural
Nominativeaprājñā aprājñe aprājñāḥ
Vocativeaprājñe aprājñe aprājñāḥ
Accusativeaprājñām aprājñe aprājñāḥ
Instrumentalaprājñayā aprājñābhyām aprājñābhiḥ
Dativeaprājñāyai aprājñābhyām aprājñābhyaḥ
Ablativeaprājñāyāḥ aprājñābhyām aprājñābhyaḥ
Genitiveaprājñāyāḥ aprājñayoḥ aprājñānām
Locativeaprājñāyām aprājñayoḥ aprājñāsu

Adverb -aprājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria