Declension table of ?aprādhānya

Deva

NeuterSingularDualPlural
Nominativeaprādhānyam aprādhānye aprādhānyāni
Vocativeaprādhānya aprādhānye aprādhānyāni
Accusativeaprādhānyam aprādhānye aprādhānyāni
Instrumentalaprādhānyena aprādhānyābhyām aprādhānyaiḥ
Dativeaprādhānyāya aprādhānyābhyām aprādhānyebhyaḥ
Ablativeaprādhānyāt aprādhānyābhyām aprādhānyebhyaḥ
Genitiveaprādhānyasya aprādhānyayoḥ aprādhānyānām
Locativeaprādhānye aprādhānyayoḥ aprādhānyeṣu

Compound aprādhānya -

Adverb -aprādhānyam -aprādhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria