Declension table of ?aprācīna

Deva

MasculineSingularDualPlural
Nominativeaprācīnaḥ aprācīnau aprācīnāḥ
Vocativeaprācīna aprācīnau aprācīnāḥ
Accusativeaprācīnam aprācīnau aprācīnān
Instrumentalaprācīnena aprācīnābhyām aprācīnaiḥ aprācīnebhiḥ
Dativeaprācīnāya aprācīnābhyām aprācīnebhyaḥ
Ablativeaprācīnāt aprācīnābhyām aprācīnebhyaḥ
Genitiveaprācīnasya aprācīnayoḥ aprācīnānām
Locativeaprācīne aprācīnayoḥ aprācīneṣu

Compound aprācīna -

Adverb -aprācīnam -aprācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria