Declension table of ?aprāṇatā

Deva

FeminineSingularDualPlural
Nominativeaprāṇatā aprāṇate aprāṇatāḥ
Vocativeaprāṇate aprāṇate aprāṇatāḥ
Accusativeaprāṇatām aprāṇate aprāṇatāḥ
Instrumentalaprāṇatayā aprāṇatābhyām aprāṇatābhiḥ
Dativeaprāṇatāyai aprāṇatābhyām aprāṇatābhyaḥ
Ablativeaprāṇatāyāḥ aprāṇatābhyām aprāṇatābhyaḥ
Genitiveaprāṇatāyāḥ aprāṇatayoḥ aprāṇatānām
Locativeaprāṇatāyām aprāṇatayoḥ aprāṇatāsu

Adverb -aprāṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria