Declension table of ?aprāṇa

Deva

NeuterSingularDualPlural
Nominativeaprāṇam aprāṇe aprāṇāni
Vocativeaprāṇa aprāṇe aprāṇāni
Accusativeaprāṇam aprāṇe aprāṇāni
Instrumentalaprāṇena aprāṇābhyām aprāṇaiḥ
Dativeaprāṇāya aprāṇābhyām aprāṇebhyaḥ
Ablativeaprāṇāt aprāṇābhyām aprāṇebhyaḥ
Genitiveaprāṇasya aprāṇayoḥ aprāṇānām
Locativeaprāṇe aprāṇayoḥ aprāṇeṣu

Compound aprāṇa -

Adverb -aprāṇam -aprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria