Declension table of ?aprāṇa

Deva

MasculineSingularDualPlural
Nominativeaprāṇaḥ aprāṇau aprāṇāḥ
Vocativeaprāṇa aprāṇau aprāṇāḥ
Accusativeaprāṇam aprāṇau aprāṇān
Instrumentalaprāṇena aprāṇābhyām aprāṇaiḥ aprāṇebhiḥ
Dativeaprāṇāya aprāṇābhyām aprāṇebhyaḥ
Ablativeaprāṇāt aprāṇābhyām aprāṇebhyaḥ
Genitiveaprāṇasya aprāṇayoḥ aprāṇānām
Locativeaprāṇe aprāṇayoḥ aprāṇeṣu

Compound aprāṇa -

Adverb -aprāṇam -aprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria