Declension table of ?apraṇodya

Deva

NeuterSingularDualPlural
Nominativeapraṇodyam apraṇodye apraṇodyāni
Vocativeapraṇodya apraṇodye apraṇodyāni
Accusativeapraṇodyam apraṇodye apraṇodyāni
Instrumentalapraṇodyena apraṇodyābhyām apraṇodyaiḥ
Dativeapraṇodyāya apraṇodyābhyām apraṇodyebhyaḥ
Ablativeapraṇodyāt apraṇodyābhyām apraṇodyebhyaḥ
Genitiveapraṇodyasya apraṇodyayoḥ apraṇodyānām
Locativeapraṇodye apraṇodyayoḥ apraṇodyeṣu

Compound apraṇodya -

Adverb -apraṇodyam -apraṇodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria