Declension table of ?apraṇodya

Deva

MasculineSingularDualPlural
Nominativeapraṇodyaḥ apraṇodyau apraṇodyāḥ
Vocativeapraṇodya apraṇodyau apraṇodyāḥ
Accusativeapraṇodyam apraṇodyau apraṇodyān
Instrumentalapraṇodyena apraṇodyābhyām apraṇodyaiḥ apraṇodyebhiḥ
Dativeapraṇodyāya apraṇodyābhyām apraṇodyebhyaḥ
Ablativeapraṇodyāt apraṇodyābhyām apraṇodyebhyaḥ
Genitiveapraṇodyasya apraṇodyayoḥ apraṇodyānām
Locativeapraṇodye apraṇodyayoḥ apraṇodyeṣu

Compound apraṇodya -

Adverb -apraṇodyam -apraṇodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria