Declension table of ?apraṇītā

Deva

FeminineSingularDualPlural
Nominativeapraṇītā apraṇīte apraṇītāḥ
Vocativeapraṇīte apraṇīte apraṇītāḥ
Accusativeapraṇītām apraṇīte apraṇītāḥ
Instrumentalapraṇītayā apraṇītābhyām apraṇītābhiḥ
Dativeapraṇītāyai apraṇītābhyām apraṇītābhyaḥ
Ablativeapraṇītāyāḥ apraṇītābhyām apraṇītābhyaḥ
Genitiveapraṇītāyāḥ apraṇītayoḥ apraṇītānām
Locativeapraṇītāyām apraṇītayoḥ apraṇītāsu

Adverb -apraṇītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria