Declension table of ?apraṇihitā

Deva

FeminineSingularDualPlural
Nominativeapraṇihitā apraṇihite apraṇihitāḥ
Vocativeapraṇihite apraṇihite apraṇihitāḥ
Accusativeapraṇihitām apraṇihite apraṇihitāḥ
Instrumentalapraṇihitayā apraṇihitābhyām apraṇihitābhiḥ
Dativeapraṇihitāyai apraṇihitābhyām apraṇihitābhyaḥ
Ablativeapraṇihitāyāḥ apraṇihitābhyām apraṇihitābhyaḥ
Genitiveapraṇihitāyāḥ apraṇihitayoḥ apraṇihitānām
Locativeapraṇihitāyām apraṇihitayoḥ apraṇihitāsu

Adverb -apraṇihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria