Declension table of ?apraṇāśa

Deva

MasculineSingularDualPlural
Nominativeapraṇāśaḥ apraṇāśau apraṇāśāḥ
Vocativeapraṇāśa apraṇāśau apraṇāśāḥ
Accusativeapraṇāśam apraṇāśau apraṇāśān
Instrumentalapraṇāśena apraṇāśābhyām apraṇāśaiḥ apraṇāśebhiḥ
Dativeapraṇāśāya apraṇāśābhyām apraṇāśebhyaḥ
Ablativeapraṇāśāt apraṇāśābhyām apraṇāśebhyaḥ
Genitiveapraṇāśasya apraṇāśayoḥ apraṇāśānām
Locativeapraṇāśe apraṇāśayoḥ apraṇāśeṣu

Compound apraṇāśa -

Adverb -apraṇāśam -apraṇāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria