Declension table of ?appati

Deva

MasculineSingularDualPlural
Nominativeappatiḥ appatī appatayaḥ
Vocativeappate appatī appatayaḥ
Accusativeappatim appatī appatīn
Instrumentalappatinā appatibhyām appatibhiḥ
Dativeappataye appatibhyām appatibhyaḥ
Ablativeappateḥ appatibhyām appatibhyaḥ
Genitiveappateḥ appatyoḥ appatīnām
Locativeappatau appatyoḥ appatiṣu

Compound appati -

Adverb -appati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria