Declension table of ?apohita

Deva

MasculineSingularDualPlural
Nominativeapohitaḥ apohitau apohitāḥ
Vocativeapohita apohitau apohitāḥ
Accusativeapohitam apohitau apohitān
Instrumentalapohitena apohitābhyām apohitaiḥ apohitebhiḥ
Dativeapohitāya apohitābhyām apohitebhyaḥ
Ablativeapohitāt apohitābhyām apohitebhyaḥ
Genitiveapohitasya apohitayoḥ apohitānām
Locativeapohite apohitayoḥ apohiteṣu

Compound apohita -

Adverb -apohitam -apohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria