Declension table of ?apohanīya

Deva

NeuterSingularDualPlural
Nominativeapohanīyam apohanīye apohanīyāni
Vocativeapohanīya apohanīye apohanīyāni
Accusativeapohanīyam apohanīye apohanīyāni
Instrumentalapohanīyena apohanīyābhyām apohanīyaiḥ
Dativeapohanīyāya apohanīyābhyām apohanīyebhyaḥ
Ablativeapohanīyāt apohanīyābhyām apohanīyebhyaḥ
Genitiveapohanīyasya apohanīyayoḥ apohanīyānām
Locativeapohanīye apohanīyayoḥ apohanīyeṣu

Compound apohanīya -

Adverb -apohanīyam -apohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria