Declension table of ?apohanīya

Deva

MasculineSingularDualPlural
Nominativeapohanīyaḥ apohanīyau apohanīyāḥ
Vocativeapohanīya apohanīyau apohanīyāḥ
Accusativeapohanīyam apohanīyau apohanīyān
Instrumentalapohanīyena apohanīyābhyām apohanīyaiḥ apohanīyebhiḥ
Dativeapohanīyāya apohanīyābhyām apohanīyebhyaḥ
Ablativeapohanīyāt apohanīyābhyām apohanīyebhyaḥ
Genitiveapohanīyasya apohanīyayoḥ apohanīyānām
Locativeapohanīye apohanīyayoḥ apohanīyeṣu

Compound apohanīya -

Adverb -apohanīyam -apohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria