Declension table of apogaṇḍa

Deva

MasculineSingularDualPlural
Nominativeapogaṇḍaḥ apogaṇḍau apogaṇḍāḥ
Vocativeapogaṇḍa apogaṇḍau apogaṇḍāḥ
Accusativeapogaṇḍam apogaṇḍau apogaṇḍān
Instrumentalapogaṇḍena apogaṇḍābhyām apogaṇḍaiḥ apogaṇḍebhiḥ
Dativeapogaṇḍāya apogaṇḍābhyām apogaṇḍebhyaḥ
Ablativeapogaṇḍāt apogaṇḍābhyām apogaṇḍebhyaḥ
Genitiveapogaṇḍasya apogaṇḍayoḥ apogaṇḍānām
Locativeapogaṇḍe apogaṇḍayoḥ apogaṇḍeṣu

Compound apogaṇḍa -

Adverb -apogaṇḍam -apogaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria