Declension table of ?apoditya

Deva

NeuterSingularDualPlural
Nominativeapodityam apoditye apodityāni
Vocativeapoditya apoditye apodityāni
Accusativeapodityam apoditye apodityāni
Instrumentalapodityena apodityābhyām apodityaiḥ
Dativeapodityāya apodityābhyām apodityebhyaḥ
Ablativeapodityāt apodityābhyām apodityebhyaḥ
Genitiveapodityasya apodityayoḥ apodityānām
Locativeapoditye apodityayoḥ apodityeṣu

Compound apoditya -

Adverb -apodityam -apodityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria