Declension table of ?apodakā

Deva

FeminineSingularDualPlural
Nominativeapodakā apodake apodakāḥ
Vocativeapodake apodake apodakāḥ
Accusativeapodakām apodake apodakāḥ
Instrumentalapodakayā apodakābhyām apodakābhiḥ
Dativeapodakāyai apodakābhyām apodakābhyaḥ
Ablativeapodakāyāḥ apodakābhyām apodakābhyaḥ
Genitiveapodakāyāḥ apodakayoḥ apodakānām
Locativeapodakāyām apodakayoḥ apodakāsu

Adverb -apodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria