Declension table of ?apnavāna

Deva

MasculineSingularDualPlural
Nominativeapnavānaḥ apnavānau apnavānāḥ
Vocativeapnavāna apnavānau apnavānāḥ
Accusativeapnavānam apnavānau apnavānān
Instrumentalapnavānena apnavānābhyām apnavānaiḥ apnavānebhiḥ
Dativeapnavānāya apnavānābhyām apnavānebhyaḥ
Ablativeapnavānāt apnavānābhyām apnavānebhyaḥ
Genitiveapnavānasya apnavānayoḥ apnavānānām
Locativeapnavāne apnavānayoḥ apnavāneṣu

Compound apnavāna -

Adverb -apnavānam -apnavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria