Declension table of ?apliṅga

Deva

NeuterSingularDualPlural
Nominativeapliṅgam apliṅge apliṅgāni
Vocativeapliṅga apliṅge apliṅgāni
Accusativeapliṅgam apliṅge apliṅgāni
Instrumentalapliṅgena apliṅgābhyām apliṅgaiḥ
Dativeapliṅgāya apliṅgābhyām apliṅgebhyaḥ
Ablativeapliṅgāt apliṅgābhyām apliṅgebhyaḥ
Genitiveapliṅgasya apliṅgayoḥ apliṅgānām
Locativeapliṅge apliṅgayoḥ apliṅgeṣu

Compound apliṅga -

Adverb -apliṅgam -apliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria