Declension table of ?aplavavatā

Deva

FeminineSingularDualPlural
Nominativeaplavavatā aplavavate aplavavatāḥ
Vocativeaplavavate aplavavate aplavavatāḥ
Accusativeaplavavatām aplavavate aplavavatāḥ
Instrumentalaplavavatayā aplavavatābhyām aplavavatābhiḥ
Dativeaplavavatāyai aplavavatābhyām aplavavatābhyaḥ
Ablativeaplavavatāyāḥ aplavavatābhyām aplavavatābhyaḥ
Genitiveaplavavatāyāḥ aplavavatayoḥ aplavavatānām
Locativeaplavavatāyām aplavavatayoḥ aplavavatāsu

Adverb -aplavavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria