Declension table of ?aplavavat

Deva

MasculineSingularDualPlural
Nominativeaplavavān aplavavantau aplavavantaḥ
Vocativeaplavavan aplavavantau aplavavantaḥ
Accusativeaplavavantam aplavavantau aplavavataḥ
Instrumentalaplavavatā aplavavadbhyām aplavavadbhiḥ
Dativeaplavavate aplavavadbhyām aplavavadbhyaḥ
Ablativeaplavavataḥ aplavavadbhyām aplavavadbhyaḥ
Genitiveaplavavataḥ aplavavatoḥ aplavavatām
Locativeaplavavati aplavavatoḥ aplavavatsu

Compound aplavavat -

Adverb -aplavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria