Declension table of ?aplavā

Deva

FeminineSingularDualPlural
Nominativeaplavā aplave aplavāḥ
Vocativeaplave aplave aplavāḥ
Accusativeaplavām aplave aplavāḥ
Instrumentalaplavayā aplavābhyām aplavābhiḥ
Dativeaplavāyai aplavābhyām aplavābhyaḥ
Ablativeaplavāyāḥ aplavābhyām aplavābhyaḥ
Genitiveaplavāyāḥ aplavayoḥ aplavānām
Locativeaplavāyām aplavayoḥ aplavāsu

Adverb -aplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria