Declension table of ?aplava

Deva

NeuterSingularDualPlural
Nominativeaplavam aplave aplavāni
Vocativeaplava aplave aplavāni
Accusativeaplavam aplave aplavāni
Instrumentalaplavena aplavābhyām aplavaiḥ
Dativeaplavāya aplavābhyām aplavebhyaḥ
Ablativeaplavāt aplavābhyām aplavebhyaḥ
Genitiveaplavasya aplavayoḥ aplavānām
Locativeaplave aplavayoḥ aplaveṣu

Compound aplava -

Adverb -aplavam -aplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria