Declension table of ?aplava

Deva

MasculineSingularDualPlural
Nominativeaplavaḥ aplavau aplavāḥ
Vocativeaplava aplavau aplavāḥ
Accusativeaplavam aplavau aplavān
Instrumentalaplavena aplavābhyām aplavaiḥ aplavebhiḥ
Dativeaplavāya aplavābhyām aplavebhyaḥ
Ablativeaplavāt aplavābhyām aplavebhyaḥ
Genitiveaplavasya aplavayoḥ aplavānām
Locativeaplave aplavayoḥ aplaveṣu

Compound aplava -

Adverb -aplavam -aplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria