Declension table of ?apiśuna

Deva

MasculineSingularDualPlural
Nominativeapiśunaḥ apiśunau apiśunāḥ
Vocativeapiśuna apiśunau apiśunāḥ
Accusativeapiśunam apiśunau apiśunān
Instrumentalapiśunena apiśunābhyām apiśunaiḥ apiśunebhiḥ
Dativeapiśunāya apiśunābhyām apiśunebhyaḥ
Ablativeapiśunāt apiśunābhyām apiśunebhyaḥ
Genitiveapiśunasya apiśunayoḥ apiśunānām
Locativeapiśune apiśunayoḥ apiśuneṣu

Compound apiśuna -

Adverb -apiśunam -apiśunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria