Declension table of ?apiśīrṇa

Deva

MasculineSingularDualPlural
Nominativeapiśīrṇaḥ apiśīrṇau apiśīrṇāḥ
Vocativeapiśīrṇa apiśīrṇau apiśīrṇāḥ
Accusativeapiśīrṇam apiśīrṇau apiśīrṇān
Instrumentalapiśīrṇena apiśīrṇābhyām apiśīrṇaiḥ apiśīrṇebhiḥ
Dativeapiśīrṇāya apiśīrṇābhyām apiśīrṇebhyaḥ
Ablativeapiśīrṇāt apiśīrṇābhyām apiśīrṇebhyaḥ
Genitiveapiśīrṇasya apiśīrṇayoḥ apiśīrṇānām
Locativeapiśīrṇe apiśīrṇayoḥ apiśīrṇeṣu

Compound apiśīrṇa -

Adverb -apiśīrṇam -apiśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria