Declension table of ?apiśarvara

Deva

NeuterSingularDualPlural
Nominativeapiśarvaram apiśarvare apiśarvarāṇi
Vocativeapiśarvara apiśarvare apiśarvarāṇi
Accusativeapiśarvaram apiśarvare apiśarvarāṇi
Instrumentalapiśarvareṇa apiśarvarābhyām apiśarvaraiḥ
Dativeapiśarvarāya apiśarvarābhyām apiśarvarebhyaḥ
Ablativeapiśarvarāt apiśarvarābhyām apiśarvarebhyaḥ
Genitiveapiśarvarasya apiśarvarayoḥ apiśarvarāṇām
Locativeapiśarvare apiśarvarayoḥ apiśarvareṣu

Compound apiśarvara -

Adverb -apiśarvaram -apiśarvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria